संचि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचि [sañci], 5 U.

To gather, collect, hoard; रक्षायोगादयमपि तपः प्रत्यहं संचिनोति Ś.2.14; R.19.2; Ms.6.15.

To arrange, put in order, put or place; संचित्य पात्राणि यथा- विधानम् Bk.3.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचि/ सं- P. A1. -चिनोति, -चिनुते, to heap together , pile up , heap up S3Br. S3rS. ; to arrange , put in order ib. Bhat2t2. ; to accumulate , gather together , collect , acquire Mn. MBh. etc.

संचि/ सं- (only in ind.p. -चित्य, perhaps w.r. for -चिन्त्य) , to reflect , ponder Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=संचि&oldid=368414" इत्यस्माद् प्रतिप्राप्तम्