संचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचित [sañcita], p. p.

Heaped up, accumulated, hoarded, collected.

Laid by, stored.

Enumerated, reckoned.

Full of, furnished or provided with.

Impeded, obstructed.

Dense, thick (as a wood).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचित/ सं-चित mfn. piled together , heaped up , gathered , collected , accumulated S3Br. etc.

संचित/ सं-चित mfn. dense , thick (as a wood) R.

संचित/ सं-चित mfn. fitted or provided with , full of( comp. ) MBh.

संचित/ सं-चित mfn. impeded , obstructed VarBr2S.

संचित/ सं-चित mfn. frequently practised or exhibited MBh.

"https://sa.wiktionary.org/w/index.php?title=संचित&oldid=368429" इत्यस्माद् प्रतिप्राप्तम्