संचिन्त्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचिन्त् [sañcint], 1 U.

To think, consider, reflect, think over; इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् Y.1.36; अद्यापि तामवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम् Ch. P.32.

To weigh (in the mind); discriminate.

To design, intend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचिन्त्/ सं- P. -चिन्तयति( ind.p. -चिन्त्य, or -चिन्तयित्वा) , to think about , think over , consider carefully , reflect about( acc. ) MBh. Ka1v. etc. ; to design , intend , destine BhP.

"https://sa.wiktionary.org/w/index.php?title=संचिन्त्&oldid=368479" इत्यस्माद् प्रतिप्राप्तम्