संजीव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संजीव् [sañjīv], 1 P.

To live together.

To live, exist (by any profession).

To be restored to life. -Caus.

To revive, restore or bring to life, reanimate; (इदं सर्वं चराचरम्) संजीवयति चाजस्रं प्रमापयति चाव्ययः Ms.1.57.

To maintain, nourish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संजीव्/ सं- P. -जीवति( ep. also A1. ते; pr. p. -जीवत्, or -जीवमान) , to live with or together AV. ; to live , exist , live by any business or occupation( instr. ) ib. TS. MBh. BhP. ; to revive , be restored to life S3Br. MBh. : Caus. -जीवयति, to make alive , vivify , animate A1s3vS3r. Mn. MBh. etc. ; to keep alive , maintain , nourish Ra1jat. : Desid. of Caus. and Desid. See. next.

"https://sa.wiktionary.org/w/index.php?title=संजीव्&oldid=368910" इत्यस्माद् प्रतिप्राप्तम्