संज्ञप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञप्तिः, स्त्री, (सं + ज्ञा + णिच् + क्तिन् ।) मार- णम् । इति हेमचन्द्रः ॥ विज्ञापनञ्च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञप्ति¦ f. (-प्तिः)
1. Killing, slaying.
2. Apprising, informing. E. सम् be- fore ज्ञा to know, also, to slay, (causal form,) aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञप्तिः [sañjñaptiḥ],

Apprising, informing.

Killing, sacrificing.

"https://sa.wiktionary.org/w/index.php?title=संज्ञप्ति&oldid=368996" इत्यस्माद् प्रतिप्राप्तम्