संज्ञित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञित [sañjñita], a. Named, called, denominated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संज्ञित/ सं- mfn. made known , communicated R.

संज्ञित/ सं- mfn. apprised by a sign or gesture Ra1jat.

संज्ञित/ सं- mfn. called , named , termed (generally ifc. ) MaitrUp. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=संज्ञित&oldid=369165" इत्यस्माद् प्रतिप्राप्तम्