संत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतः [santaḥ], द्वे हस्तौ उद्घाटितौ, तालयोः संयोगौ च (संहतल)।

संतम् [santam], श्रमः भवितुं । दूरं पिनयितुं, लङ्गं कर्तुं।

"https://sa.wiktionary.org/w/index.php?title=संत&oldid=508754" इत्यस्माद् प्रतिप्राप्तम्