संततिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संततिः [santatiḥ], f.

Stretching across, spreading along.

Extent, expanse, extension; संतापसंततिमहाव्यसनाय तस्या- मासक्तमेतदनपेक्षितहेतु चेतः Māl.1.23; Bhāg.1.4.19.

Continuous line or flow, series, row, range, succession, continuity; चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया Māl. 5.1; कुसुमसंततिसंततसंगिभिः Śi.6.36.

Perpetuation, uninterrupted continuance; निदानमिक्ष्वाकुकुलस्य संततेः R.3. 1.

A race, lineage, family.

Offspring, progeny; संततिः शुद्धवंश्या हि परत्रेह च शर्मणे R.1.69.

A heap, mass; (अलं) सहसा संततिमंहसां विहन्तुम् Ki.5.17.

"https://sa.wiktionary.org/w/index.php?title=संततिः&oldid=369379" इत्यस्माद् प्रतिप्राप्तम्