संतनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतनि/ सं-तनि mfn. continuing , prolonging , forming an uninterrupted line or series AitBr. La1t2y. etc.

संतनि/ सं-तनि mf. sound , harmony , music R.

संतनि/ सं-तनि mf. a partic. oblation S3Br. Ka1tyS3r.

संतनि/ सं-तनि n. N. of a सामन्A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=संतनि&oldid=505150" इत्यस्माद् प्रतिप्राप्तम्