संतन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतन् [santan], 8 U.

To stretch over, cover over, cover with.

To make continuous, connect together.

To effect, accomplish.

To show, display.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतन्/ सं- P. -तनोति( ind.p. -तानम्) , to stretch along or over , cover RV. etc. ; to unite or join one's self with( instr. or acc. ) RV. La1t2y. ; to join or connect or keep together , make continuous TBr. etc. ; to add , annex Vait. ; to effect , accomplish TS. Mun2d2Up. ; to exhibit , display , evince Bhat2t2. : Caus. -तानयति, to cause to extend or accomplish , cause to be finished BhP.

"https://sa.wiktionary.org/w/index.php?title=संतन्&oldid=369414" इत्यस्माद् प्रतिप्राप्तम्