संताप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतापः [santāpḥ], 1 Heat, great heat, inflammation; नष्टज्वलन- संतापा प्रशान्ताध्यायसत्कथा Rām.2.48.34; संतापदग्धस्य शिखण्डि- यूनो वृष्टेः पुरस्तादचिरप्रभेव Māl.3.4.

Distress, torment, suffering, torture, agony, anguish; संतापसंततिमहाव्यसनाय तस्यामासक्तमेतदनपेक्षितहेतु चेतः Māl.1.23; न संतापच्छेदो हिम- सरसि वा चन्द्रमसि वा 1.31; Ś.3.

Passion, rage.

Remorse, repentance; कृत्यं न कुरुते वेगान्न स संतापमाप्नुयात् Pt.1.19.

Penance, fatigues of penance, mortification of the body; संतापे दिशतु शिवः शिवां प्रसक्तिम् Ki.5.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संताप/ सं-ताप m. ( ifc. f( आ). )becoming very hot , great or burning heat , glow , fire S3Br. etc.

संताप/ सं-ताप m. affliction , pain , sorrow , anguish , distress( acc. with कृ, " to be distressed about [gen.] " , or " to cause pain ") MBh. Ka1v. etc.

संताप/ सं-ताप m. self-mortification , remorse , repentance , penance MBh. Kir.

"https://sa.wiktionary.org/w/index.php?title=संताप&oldid=505152" इत्यस्माद् प्रतिप्राप्तम्