सामग्री पर जाएँ

संतुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतुष् [santuṣ], 4 P.

To be pleased, satisfied or contented; संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च Ms.3.6; तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि संतुष्यसि Bh.3.5; Bg.3.17.

To have great pleasure in. -Caus.

To satisfy; please, gratify.

To present with (anything).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतुष्/ सं- P. -तुष्यति, to feel quite satisfied or contented , be pleased or delighted with , have great pleasure in( instr. ; -तुष्यind. " with joy , joyful ") MBh. Ka1v. etc. : Caus. -तोषयति( mc. also ते) , to make well satisfied or contented , propitiate , please , rejoice or present with( instr. )

"https://sa.wiktionary.org/w/index.php?title=संतुष्&oldid=369857" इत्यस्माद् प्रतिप्राप्तम्