संतुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतुष्ट [santuṣṭa], p. p. Satisfied, pleased, contented; आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते Bg.3.17; असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः Chāṇakya-nītisāra 8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संतुष्ट/ सं-तुष्ट mfn. quite satisfied or contented , well pleased or delighted with( instr. or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=संतुष्ट&oldid=369862" इत्यस्माद् प्रतिप्राप्तम्