संत्यज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संत्यज् [santyaj], 1 P.

To abandon; जायामदोषामुत संत्यजामि R. 14.34; यश्चासूनपि संत्यजेत् करुणया Nāg.2.1.

To avoid, shun; Bh.1.81.

To give up, renounce; एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते Ms.4.181.

To except, exclude; संत्यज्य विक्रमादित्यं धैर्यमन्यत्र दुर्लभम् Rāj. T.3.343.

To withdraw from (an obligation); प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् Y.2.198. -Caus. To deprive (one) of, rob.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संत्यज्/ सं- P. -त्यजति, to relinquish altogether , abandon , leave , quit , desert MBh. Ka1v. etc. ; to avoid , shun( दूरेण, " from afar ") Bhartr2. ; to give up , renounce , resign Mn. MBh. etc. ; to withdraw from (an obligation) Ya1jn5. ii , 198 ; to yield , deliver up Katha1s. BhP. ; to leave alone , disregard , omit( -त्यज्यind.p. " excepting ") VarBr2S. Ra1jat. : Caus. -त्याजयति, to cause to abandon , deprive of (two acc. ) MBh. ; to rid of , free from( abl. ) Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=संत्यज्&oldid=370001" इत्यस्माद् प्रतिप्राप्तम्