सामग्री पर जाएँ

संत्रस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संत्रस् [santras], 1, 4 P. To fear, be afraid or terrified; विचकार ततो रामः शरान् संतत्रसुर्द्विषः Bk.14.39. -Caus. To frighten, terrify; भवतिं हि पापं कृत्वा स्वकर्मसंत्रासितः पुरुषः Pt.1.197.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संत्रस्/ सं- P. -त्रसति, or -त्रस्यति, to tremble all over , be greatly terrified or frightened MBh. Ka1v. etc. : Caus. -त्रासयति, to cause to tremble , frighten , terrify ib.

"https://sa.wiktionary.org/w/index.php?title=संत्रस्&oldid=370027" इत्यस्माद् प्रतिप्राप्तम्