सामग्री पर जाएँ

संदंश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदंश् [sandaṃś], 1 P.

To bite, sting; संदष्टे$धरपल्लवे सचकितं हस्ताग्रमाधुन्वती Amaru.36.

(a) To stick or adhere closely to, cling; उरसा संदष्टसर्पत्वचा Ś.7.11; संदष्टवस्त्रेष्वबला- नितम्बेषु R.16.65,48. (b) To press together, crush by pressure; संदष्टकुसुमशयनानि गात्राणि Ś.3.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदंश्/ सं- P. -दशति, to bite together , seize with the teeth MBh. R. BhP. ; to press together , compress , press closely on anything , indent by pressure MBh. Ka1lid.

"https://sa.wiktionary.org/w/index.php?title=संदंश्&oldid=370136" इत्यस्माद् प्रतिप्राप्तम्