संदर्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदर्भः [sandarbhḥ], 1 Stringing together, weaving, arranging.

Collection, uniting, mixture; विस्मयानन्दसन्दर्भजर्जराः करुणो- र्मयः U.7.12.

Consistency; continuity; regular connection, coherence; संदर्भशुद्धिं गिराम् Gīt.1.

Construction.

A composition, literary work; रसगङ्गाधरनामा संदर्भोर$यं चिरं जयतु R. G.; U.4. -Comp. -विरुद्ध a. irrelevant, incoherent. -शुद्ध a. connected, coherent. -शिद्धिःf. clearness of arrangement (as of a composition).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदर्भ/ सं-दर्भ m. (2. दृभ्; ifc. f( आ). )stringing or binding together ( esp. into a wreath or chaplet) , weaving , arranging , collecting , mixing , uniting Ka1v. Katha1s. Sarvad.

संदर्भ/ सं-दर्भ m. a literary or musical composition Mcar. Prata1p. Mr2icch. Sch.

"https://sa.wiktionary.org/w/index.php?title=संदर्भ&oldid=370161" इत्यस्माद् प्रतिप्राप्तम्