संदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदिश् [sandiś], 6 P.

To give, grant, assign, make over; राज्यं संदिश्य भोगांश्च ममार व्रणपीडिः Bk.6.141; Y.2.232.

To order, direct, instruct, advise send as a message; किं नु खलु दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् Ś.4; Śi.9.56,61.

To send as a messenger, entrust with a message; अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् Ku.6.1.

To appoint.

To commission or depute in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदिश्/ सं- P. -दिशति( ind.p. -दिश्यSee. ) , to point out , appoint , assign R. Bhat2t2. ; to state , tell , direct , command , give an order or message to( gen. or dat. , sometimes two acc. ; with अभि-दूति, " to a female messenger ") MBh. Ka1v. etc. ; to despatch any one( acc. )on a message to( dat. ) Kum. : Caus. -देशयति, to cause to point out or declare , invite or ask to speak about MBh.

"https://sa.wiktionary.org/w/index.php?title=संदिश्&oldid=370484" इत्यस्माद् प्रतिप्राप्तम्