संदीपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदीपन [sandīpana], a. (-नी f.)

Kindling, inflaming, exciting; संदीपना एव दुःखस्य प्रियसखीविनोदनोपायाः U.3.

Provoking; U.4.

नः One of the five arrows of Cupid.

नम् Kindling, inflaming.

Exciting, stimulating; अनङ्ग- संदीपनमाशु कुर्वते Ṛs.1.12. -नी (in music) A particular श्रुति.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदीपन/ सं- mfn. kindling , inflaming , exciting , arousing MBh. Uttarar.

संदीपन/ सं- m. N. of one of काम-देव's 5 arrows Vet.

संदीपन/ सं- n. the act of kindling or inflaming or exciting (envy etc. ) R2itus. Pan5car.

"https://sa.wiktionary.org/w/index.php?title=संदीपन&oldid=370535" इत्यस्माद् प्रतिप्राप्तम्