संदीप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदीप् [sandīp], 4 Ā. To burn or shine very brightly, glow. -Caus.

To light, kindle, inflame.

To excite, incite, arouse, stimulate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदीप्/ सं- A1. -दीप्यते( ep. also ति) , to blaze up , flame , burn , glow Hariv. : Caus. -दीपयति, to set on fire , kindle , inflame RV. , etc. etc. ; to fire , animate MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=संदीप्&oldid=370554" इत्यस्माद् प्रतिप्राप्तम्