संदूषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदूषणम् [sandūṣaṇam], Defiling, corrupting, vitiating.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदूषण/ सं-दूषण mfn. (fr. Caus. ) corrupting , defiling Mn. ix , 13

संदूषण/ सं-दूषण n. the act of vitiating or corrupting , any vice which causes defilement Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=संदूषण&oldid=370602" इत्यस्माद् प्रतिप्राप्तम्