संदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदेशः [sandēśḥ], 1 Information, news, tidings.

A message, an errand; संदेशं मे हर धनपतिक्रोधविश्लेषितस्य Me.7,13; R.12.63; Ku.6.2.

Commission, command; अनु- ष्ठितो गुरोः संदेशः Ś.5.

A kind of sweetmeat. -Comp. -अर्थः the subject of a message; संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः Me.5. -पदानि the words of a message. -वाच् f. a message.

हरः, हारकः a newsbearer, messenger.

an envoy, ambassador.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संदेश/ सं-देश m. ( ifc. f( आ). )communication of intelligence , message , information , errand , direction , command , order to( gen. or loc. ; -तस्with gen. , " by order of ") Kaus3. MBh. etc.

संदेश/ सं-देश m. a present , gift L.

संदेश/ सं-देश m. a partic. kind of sweetmeat L.

संदेश/ सं-देश See. सं-दिस्.

"https://sa.wiktionary.org/w/index.php?title=संदेश&oldid=505158" इत्यस्माद् प्रतिप्राप्तम्