सामग्री पर जाएँ

संधम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संधम्/ सं- (or ध्मा) , to blow together (into a flame) , fuse or melt together RV. AV. ; to proclaim aloud TA1r.

"https://sa.wiktionary.org/w/index.php?title=संधम्&oldid=370938" इत्यस्माद् प्रतिप्राप्तम्