संधिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संधिनी [sandhinī], 1 A cow in heat (united with the bull or impregnated by him).

A cow milked unseasonably.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संधिनी f. See. next.

संधिनी f. a cow in heat Gaut. A1past. etc.

संधिनी f. ( accord. to L. )a cow which has just taken the bull

संधिनी f. a cow milked unseasonably or every second day.

"https://sa.wiktionary.org/w/index.php?title=संधिनी&oldid=505162" इत्यस्माद् प्रतिप्राप्तम्