सामग्री पर जाएँ

संध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संध्य [sandhya], a.

Being on the point of junction; संध्यं तृतीयं स्वप्नस्थानं तस्मिन् संध्ये स्थाने तिष्ठन् Bṛi. Up.4.3.9.

Based on संधि, euphonic combination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संध्य/ सं-ध्य mfn. (for 2. See. col. 3) being on the point of junction etc. S3Br. Gobh. Sus3r.

संध्य/ सं-ध्य mfn. based on संधिor euphonic combination Pra1t.

संध्य/ सं-ध्य mfn. (for 1. See. col. 2) thinking about , reflecting Va1s. Sch.

"https://sa.wiktionary.org/w/index.php?title=संध्य&oldid=371542" इत्यस्माद् प्रतिप्राप्तम्