संनद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनद्ध वि।

धृतकवचः

समानार्थक:संनद्ध,वर्मित,सज्ज,दंशित,व्यूढकङ्कट

2।8।65।2।1

आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्. संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः॥

स्वामी : सैन्याधिपतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनद्ध [sannaddha], p. p.

Tied or bound together, girded or put on; सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् Rām.1.37.21.

Clad or dressed in armour, accoutred, mailed.

Arranged, ready, or prepared, for battle; armed, fully equipped; नवजलधरः संनद्धो$यं न दृप्तनिशाचरः V.4.1; कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् Me.8; संनद्धः कवची खड़गी चापबाण- धरो युवा Rāma-rakṣā 21.

Ready, prepared, formed, arranged in general; लतेव संनद्धमनोज्ञल्लवा R.3.7.

Pervading; कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् Ś.1.21.

Well-provided with anything.

Murderous.

Closely attached, bordering, near.

Ready to burst or blossom.

Provided with charms. -Comp. -कवचa. clad in mail, accoutred. -योध a. with a force fully equipped; मानी मानपालः संनद्धयोधो युद्धकामो भूत्वा Dk.1.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनद्ध/ सं-नद्ध See. सं-नह्.

संनद्ध/ सं-नद्ध mfn. bound or fastened or tied together , girt , bound RV. etc.

संनद्ध/ सं-नद्ध mfn. armed , mailed , equipped , accoutred RV. etc.

संनद्ध/ सं-नद्ध mfn. harnessed AitBr.

संनद्ध/ सं-नद्ध mfn. prepared , ready Ra1jat.

संनद्ध/ सं-नद्ध mfn. ready to discharge water (said of a cloud) Megh. Vikr.

संनद्ध/ सं-नद्ध mfn. ready to blossom (as a bud) S3ak.

संनद्ध/ सं-नद्ध mfn. wearing amulets , provided with charms W.

संनद्ध/ सं-नद्ध mfn. sticking or clinging or adhering to , pervading( loc. ) Ka1lid.

संनद्ध/ सं-नद्ध mfn. adjoining , bordering , near R.

"https://sa.wiktionary.org/w/index.php?title=संनद्ध&oldid=371970" इत्यस्माद् प्रतिप्राप्तम्