संनिभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनिभ [sannibha], a. Like, similar (at the end of comp.); वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः Rs.1.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनिभ/ सं-निभ mfn. like , similar , resembling( ifc. ; often pleonastically with names of colours e.g. पीता-रुण-स्= पीता-रुण) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=संनिभ&oldid=372503" इत्यस्माद् प्रतिप्राप्तम्