संनिरोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनिरोधः [sannirōdhḥ], 1 Obstruction, hindrance; संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम् Bhāg.2.2.3.

Confinement-

Narrowness; a narrow pass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनिरोध/ सं- m. restraint , obstruction , suppression Sus3r. MBh. BhP.

संनिरोध/ सं- m. confinement , imprisonment BhP.

संनिरोध/ सं- m. narrowness , a narrow pass (in पर्वत-स्) MBh.

"https://sa.wiktionary.org/w/index.php?title=संनिरोध&oldid=372606" इत्यस्माद् प्रतिप्राप्तम्