संनिहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनिहित [sannihita], p. p.

Placed near, lying close, near, contiguous, neighbouring; Ś.4.

Close, proximate, at hand; न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् Ki.12.4.

Present; अपि संनिहितो$त्र कुलपतिः Ś.1; हृदयसंनिहिते 3.19.

Fixed, placed, deposited.

Prepared, ready; Mu.1.

Staying or being in. -तम् Proximity, vicinity. -Comp. -अपाय a. having destruction close at hand, frail; perishable, transitory; कायः संनिहितापायः Pt.2.177.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संनिहित/ सं-निहित mfn. deposited together or near , contiguous , proximate , present , close , near , at hand Mun2d2Up. MBh. etc.

संनिहित/ सं-निहित mfn. deposited , fixed , laid up(See. हृदय-स्)

संनिहित/ सं-निहित mfn. prepared to , ready for( dat. ) S3ak.

संनिहित/ सं-निहित mfn. staying , being W.

संनिहित/ सं-निहित m. a partic. अग्निMBh.

"https://sa.wiktionary.org/w/index.php?title=संनिहित&oldid=372864" इत्यस्माद् प्रतिप्राप्तम्