संन्यसन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संन्यसनम् [sannyasanam], 1 Resignation, laying down.

Complete renunciation of the world and its attachments; न च संन्यसनादेव सिद्धिं समधिगच्छति Bg.3.4.

Consigning, entrusting to the care of.

Depositing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संन्यसन/ सं-न्यसन n. throwing down , laying aside , giving up , resignation , renunciation of worldly concerns Bhag.

"https://sa.wiktionary.org/w/index.php?title=संन्यसन&oldid=372913" इत्यस्माद् प्रतिप्राप्तम्