संन्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संन्यासः [sannyāsḥ], 1 Leaving, abandonment.

Complete renunciation of the world and its possessions and attachments, abandonment of temporal concerns; काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः Bg.18.2; Ms.1.114; 5.18.

A deposit, trust; एतद्राज्यं मम भ्रात्रा दत्तं संन्यास- मुत्तमम् Rām.2.115.14.

A stake or wager in a game.

Giving up the body, death.

Indian spikenard.

Compact, agreement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संन्यास/ सं-न्यास m. ( ifc. f( आ). )putting or throwing down , laying aside , resignation , abandonment of( gen. or comp. ) MBh. R. Sarvad.

संन्यास/ सं-न्यास m. renunciation of the world , profession of asceticism Mn. MBh. etc.

संन्यास/ सं-न्यास m. abstinence from food L.

संन्यास/ सं-न्यास m. giving up the body , sudden death W.

संन्यास/ सं-न्यास m. complete exhaustion Sus3r.

संन्यास/ सं-न्यास m. deposit , trust R. Mr2icch.

संन्यास/ सं-न्यास m. compact , agreement Katha1s.

संन्यास/ सं-न्यास m. stake , wager MBh.

संन्यास/ सं-न्यास m. Indian spikenard L.

"https://sa.wiktionary.org/w/index.php?title=संन्यास&oldid=505167" इत्यस्माद् प्रतिप्राप्तम्