संन्यासिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संन्यासिन् [sannyāsin], m.

One who lays down or deposits.

One who abandons, gives up; सर्वसंकल्पसंन्यासी योगा- रूढस्तदोच्यते Bg.6.4.

One who completely renounces the world and its attachments, an ascetic, a Brāhmaṇa in the fourth order of his religious life; ज्ञेयः स नित्य- संन्यासी यो न द्वेष्टि न काङ्क्षति Bg.5.3.

One who abstains from food (त्यक्ताहार); उवाच मारुर्वृद्धे संन्यासिन्यत्र वानरान् Bk.7.76.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संन्यासिन्/ सं-न्यासिन् mfn. laying aside , giving up , abandoning , renouncing Asht2a1vS.

संन्यासिन्/ सं-न्यासिन् mfn. abstaining from food Bhat2t2.

संन्यासिन्/ सं-न्यासिन् m. one who abandons or resigns worldly affairs , an ascetic , devotee (who has renounced all earthly concerns and devotes himself , to meditation and the study of the आरण्यकs or उपनिषदs , a Brahman in the fourth आश्रम[ q.v. ] or stage of his life , a religious mendicant ; See. RTL. 53 , 55 etc. ) Up. MBh. Pur.

"https://sa.wiktionary.org/w/index.php?title=संन्यासिन्&oldid=373053" इत्यस्माद् प्रतिप्राप्तम्