सामग्री पर जाएँ

संपठ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संपठ् [sampaṭh], 1 P. To read or recite thoroughly or continuously; वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् Ms.4.98.

"https://sa.wiktionary.org/w/index.php?title=संपठ्&oldid=373087" इत्यस्माद् प्रतिप्राप्तम्