संपर्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संपर्कः [samparkḥ], 1 Mixture.

Union, contact, touch; पादेन नापैक्षत सुंदरीणां संपर्कमाशिञ्जितनूपुरेण Ku.3.26; Me.25; V.1.12.

Society, association, company; न मूर्खजन- संपर्कः सुरेन्द्रभवनेष्वपि Bh.2.14.

Sexual union, copulation.

Addition, sum.

"https://sa.wiktionary.org/w/index.php?title=संपर्क&oldid=505170" इत्यस्माद् प्रतिप्राप्तम्