संपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संपातः [sampātḥ], 1 Falling together, concurrence; crowd (संमर्द); समुच्चलन्तो नागरिकसंपाते Dk.2.2.

Meeting together, encountering.

Collision, butting against; निवारयामास च राजमार्गे संपातमार्तस्य पृथग्जनस्य Bu. Ch.3.4.

Falling down, descending; प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः Bg.1.2; न चासौ संपातः पयसि पयसां पत्युरुचितः Bh.2.36.

Alighting (as of a bird).

Flight (of an arrow).

Going, moving; अपक्षिगणसंपातान् वानरेन्द्रो महाजवः Rām. 7.34.27.

Being removed, removal; वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् Ms.6.56.

A particular mode of the flight of birds; संपातं समुदीषं च ततो$न्यद्व्यतिरिक्तकम् ... Mb.8.41.29 (com क्षणात् संगत्य निष्क्रम्य पक्षसंपातमुच्यते ।); संपातं विप्रपातं च महापातं निपातनम् । वक्रं तिर्यक् तथा चोर्ध्वमष्टमं लघुसंज्ञकम् ॥ Pt.2.58; cf. डीन.

The residue (of an offering).

N. of the son of Garuḍa.

Sending; स दारकस्य कारणात् दूतसंपातं करोति Svapna.1.

Equinox (वसन्त and शरद्); point of intersection; तस्मिन् यावत्सं- पातमुषित्वा Ch. Up.5.1.5. -Comp. -पाटवम् skill in jumping.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saṁpāta : m.: One of the twenty-one movements (mārga) used while fighting with a sword and a shield.

Dhṛṣṭadyumna used it and the others when he, with a sword and a shield in hand, wanted to attack Droṇa who was shooting arrows at him (so 'carad vividhān mārgān prakārān ekaviṁśatim) 7. 164. 145-148.


_______________________________
*3rd word in left half of page p151_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saṁpāta : m.: One of the twenty-one movements (mārga) used while fighting with a sword and a shield.

Dhṛṣṭadyumna used it and the others when he, with a sword and a shield in hand, wanted to attack Droṇa who was shooting arrows at him (so 'carad vividhān mārgān prakārān ekaviṁśatim) 7. 164. 145-148.


_______________________________
*3rd word in left half of page p151_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=संपात&oldid=505171" इत्यस्माद् प्रतिप्राप्तम्