संपादन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संपादनम् [sampādanam], 1 Accomplishing, effecting, fulfilment.

Gaining, obtaining, acquiring.

Cleaning, clearing, preparing (as ground); अपराङ्नस्तथा दर्भा वास्तु- संपादनं तिलाः Ms.3.255.

"https://sa.wiktionary.org/w/index.php?title=संपादन&oldid=373222" इत्यस्माद् प्रतिप्राप्तम्