संपूर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संपूर्ण [sampūrṇa], a.

Filled &c.

All, whole; see पूर्ण. -Comp. -काम a. filled with desire. -कालीन a. occurring at the right time. -फलभाज् a. obtaining a full reward; आचारेण तु संयुक्तः संपूर्णफलभाग्भवेत् Ms.1.19. -मूर्च्छा a particular mode of fighting. -र्णः A mode of music in which all the notes of the gamut are used. -र्णम् Ether.

"https://sa.wiktionary.org/w/index.php?title=संपूर्ण&oldid=373322" इत्यस्माद् प्रतिप्राप्तम्