संपृक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संपृक्त [sampṛkta], p. p.

Blended, mixed.

Connected together, related, in close relation; वागर्थाविव संपृक्तौ R.1.1.

Touching.

Interspersed, inlaid.

Befriended; एवमेकान्तसंपृक्तौ ततस्तौ नरवानरौ । उभावन्योन्यसदृशौ सुखं दुःखम- भाषताम् ॥ Rām.4.7.24.

"https://sa.wiktionary.org/w/index.php?title=संपृक्त&oldid=373337" इत्यस्माद् प्रतिप्राप्तम्