संप्रतापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संप्रतापनम् [sampratāpanam], 1 Heating, burning.

Afflicting, torturing, tormenting.

N. of a hell; Ms.4.89.

"https://sa.wiktionary.org/w/index.php?title=संप्रतापन&oldid=505172" इत्यस्माद् प्रतिप्राप्तम्