संप्रति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संप्रति [samprati], ind.

Now, at present, at this time; अयि संप्रति देहि दर्शनम् Ku.4.28.

Rightly, exactly.

Immediately, at once; संप्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि U.2.5/6.

"https://sa.wiktionary.org/w/index.php?title=संप्रति&oldid=373394" इत्यस्माद् प्रतिप्राप्तम्