संप्रतिपत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संप्रतिपत्तिः [sampratipattiḥ], f.

Approach, arrival.

Presence.

Gain, obtaining, acquiring.

An agreement.

Admission, confession; तस्मात् संप्रतिपत्तिरेव हि वरं न ग्राम्यमत्रोत्तरम् Mu.5.18.

Admission of a fact, a particular kind of reply in law.

Assault, attack.

Occurrence.

Co-operation.

Doing, performing.

Presence of mind.

"https://sa.wiktionary.org/w/index.php?title=संप्रतिपत्ति&oldid=373399" इत्यस्माद् प्रतिप्राप्तम्