संप्रदाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संप्रदायः [sampradāyḥ], 1 Tradition, traditional doctrine or knowledge, traditional handing down of instruction; चन्द्रकेतुरवाप्तदिव्यास्त्रसंप्रदायः U.2.7/8; अथ तत् संप्रदायेन राम- भद्रे स्थिता अपि 5.15.

A peculiar system of religious teaching, a religious doctrine inculcating the worship of one peculiar deity.

An established custom, usage.

Gift (संप्रदान); दिव्यास्त्रसंप्रदायो$यं लक्ष्मणेन सहास्तु मे Mv.1.47. (Also cf. U.2.7/8.) -Comp -प्रद्योतकः a revealer of the tradition of the Veda. -विगमः loss of tradition.

"https://sa.wiktionary.org/w/index.php?title=संप्रदाय&oldid=373530" इत्यस्माद् प्रतिप्राप्तम्