संप्रहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संप्रहारः [samprahārḥ], 1 Mutual striking.

Encounter, war, battle, conflict; तद्गौरवात् समुपसंहृतसंप्रहारः U.6.7.

Going, motion.

"https://sa.wiktionary.org/w/index.php?title=संप्रहार&oldid=505176" इत्यस्माद् प्रतिप्राप्तम्