संबन्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संबन्ध् [sambandh], 9 P.

To bind or tie together, unite, join, connect, attach.

To make, construct, form. -Pass.

To be connected with, go with, belong to.

To be furnished or supplied with.

"https://sa.wiktionary.org/w/index.php?title=संबन्ध्&oldid=374020" इत्यस्माद् प्रतिप्राप्तम्