संबर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संबरः [sambarḥ], 1 A dam, bridge.

A kind of deer.

N. of a demon slain by Pradyumna; see शंबर and प्रद्युम्न.

N. of a mountain.

रम् Restraint.

Water.

A kind of religious observance (with the Buddists).-Comp. -अरिः, -रिपुः Cupid.

"https://sa.wiktionary.org/w/index.php?title=संबर&oldid=374028" इत्यस्माद् प्रतिप्राप्तम्