संबाध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संबाध [sambādha], a. Thronged or crowded with, blocked up, narrow; निगाढे युधि संबाधे वेत्स्यसे मां जनार्दन Mb.5.76.14; संबाधं बृहदति तद्बभूव वर्त्म Śi.8.2; व्योम्नि संबाधवर्त्मभिः R.12. 67; अनेकसिद्धसाध्यसंबाधम् K.

धः Being thronged with.

Pressing on, striking, hurting; स्तनसंबाधमुरो जघान च Ku.4.26.

Obstruction, difficulty, danger, impediment; मा गाश्चिरायैकचरः प्रमादं वसन्नसंबाधशिवे$पि देशे Ki.3.53.

The road to hell.

Fear, dread.

The vulva.

"https://sa.wiktionary.org/w/index.php?title=संबाध&oldid=374053" इत्यस्माद् प्रतिप्राप्तम्