सामग्री पर जाएँ

संबाध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संबाध् [sambādh], 1 Ā.

To press heavily, to oppress., afflict, torment; injure, hurt.

To compress, contract.

To block up, throng, crowd.

To bind firmly together.

"https://sa.wiktionary.org/w/index.php?title=संबाध्&oldid=374074" इत्यस्माद् प्रतिप्राप्तम्