संब्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संब् [samb], I. 1 P. (संबति) To go, move. -II. 1 U. (संबयति- ते) To collect, accumulate.

"https://sa.wiktionary.org/w/index.php?title=संब्&oldid=374129" इत्यस्माद् प्रतिप्राप्तम्