संभार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभारः [sambhārḥ], 1 Bringing together, collecting; पर्यायसेवा- मुत्सृज्य पुष्पसंभारतत्पराः Ku.2.36.

Preparation, provisions, necessaries, requisites, apparatus, things requisite for any act; बहूपकरणा यज्ञा नानासंभारविस्तराः Mb.3. 82.14; सविशेषमद्य पूजासंभारो मया संनिधापनीयः Māl.5; R. 12.4; V.2.

An ingredient, a constituent part.

Multitude, heap, quantity, assemblage; as in शस्त्रास्त्रसंभार.

Fulness.

Wealth, affluence.

Maintenance, support.

High degree, excess of.

"https://sa.wiktionary.org/w/index.php?title=संभार&oldid=505181" इत्यस्माद् प्रतिप्राप्तम्