संभावन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभावनम् [sambhāvanam] ना [nā], ना 1 Considering, reflecting; सामन्तसंभाव- नयैव धीरः कैलासनाथं तरसा जिगीषुः R.5.28.

Fancying, supposition; संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् K. P.1; सुखसंभावनं कृत्वा धारयित्वा सुखं स्वयम् Mb.12.153;92; भ्रमादुपेतान् वहदम्बुवाहान् संभावनां वा सफलीचकार Bu. Ch.1.3.

An idea, fancy, thought.

Respect, honour, esteem, regard; संभावनागुणमवेहि तमीश्वराणाम् Ś.7.4.

Possibility.

Fitness, adequancy; संभावनां भूतिमिवोद्धरिष्यन् Ki.3.39.

Competency, ability.

Doubt.

Affection, love.

Celebrity,

Obtaining, getting; क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् Rām.1.37.23.

"https://sa.wiktionary.org/w/index.php?title=संभावन&oldid=374213" इत्यस्माद् प्रतिप्राप्तम्